Wednesday, July 18, 2018

सङ्गत्याः प्रभावः

एकेन आखेटकेन वने विहरता वृक्षस्थौ द्वौ शुकशावकौ दृष्टौ ततस्तेन निःशब्दं वक्षम् आरुह्य तौ धृतौ पश्चात् तयोः विक्रयाय आपणं गतः|
तत्र होराद्वयस्य भ्रमणपरिश्रमेण एकं शुकं पुण्डरीकनाम्नः आचार्यस्य हस्ते विक्रीतवान् अपरं कश्चित् यवनः अक्रीणात् यवनः मद्यपः द्यूतप्रियश्चास
ीत् तस्य गृहे सर्वे सदस्याः परस्परं दुर्व्यवहारं कुर्वन्ति स्म तत्र परस्परताडनं भर्त्सनं अपशब्दप्रयोगश्च सामान्या प्रवृत्तिः आसीत्
शुकः प्रकृत्या अनुकरणशीलो भवति यवनस्य शुकोSपि दुर्वचनप्रयोगे निष्णातो जातः यदा गालिं ददाति, सर्वे हसन्ति स्म, अपशब्दानाम् उच्चारणाभ्यासम् अपि कारयन्ति स्म
प्रथमः शुकः एकं गुरुकुलं नीतः तत्र आचार्यपुण्डरीकः शिष्यान् वेदम्, उपनिषदम्, गीताम्, व्याकरणशास्त्रम् आदि अध्यापयति स्म शुकः अपि श्लोकानां मन्त्राणां पाठं श्रुत्वा तदेव ब्रूते स्म
एवं तौ शुकौ भिन्ने वातावरणे वस्तुम् आरभेताम् पुनः कदाचित् तौ शुकौ केनापि अपहृत्य विक्रीतौ अधुना तौ कस्यचित् महाधनस्य जनस्य भवनं प्रापतुः एकस्मात् शुकात् मन्त्रान् मांगलिकपद्यानि निशम्य धनिप्रवरः अतितरां प्रासीदत्, किन्तु यदा अपरस्मात् शुकात् सः अपशब्दान् अभद्रां वाचं चाशृणोत्, सेवकं तं शुकं हन्तुम् आदिशत् तदैव प्रथमः शुकः प्राह---"नायं हन्यतां, नायं हन्यताम् यतः एष संगस्य प्रभावः शृणु तावत्---
"अहं मुनीनां वचनं शृणोमि
शृणोति चासौ यवनस्य वाक्यम्
चास्य दोषो मे गुणोSयम्
संसर्गजा दोषगुणा भवन्ति ।।"

No comments:

Post a Comment