भारतदेशः प्रकृतिसम्पदा समृद्धः
अस्ति । वयम्
अत्र प्रकृतिं पञ्जमहाभूतानि
इति कथयामः। ये
अस्माकम् उपकारं कुर्वन्ति तेषां
कृतज्ञता समर्पणम् अस्माकं कर्तव्यं
भवति । तथैव
जलं वायुः अग्निः
इत्यादयः अस्मान् निरन्तरम् उपकुर्वन्ति
अतः तान् देवत्वेन
भावयन् नमस्काररूपेण वयं कार्तज्ञ्यं
समर्पयामः । एतादृशस्य
पुण्यजलस्य स्रोताः भारतीयाः पुण्यनद्यः
। तासु महानदीषु
अन्यतमा भागीरथी त्रिपथगा जाह्नवी
इति कथ्यमाना नदी
गङ्गा । प्राचीनकालात् अस्माकं
देशे पवित्रभावनयापूज्यमाना एषा
नदी इदानीं प्रदूषिता अस्ति । विष्णोः
पादकमलात्
उद्भूता
गङ्गा
शिवस्य
शिखाद्वारा
भूलोके
पतित्वा
प्रवहति
इति
भारतीयानां
विश्वासः
।
अतः
गङ्गास्नानेन
पापनाशनं
भवति
इति
भावनया
प्रतिदिनं
२०लक्षजनाः
पुण्यस्नानं
कुर्वन्ति
।
जनानां
धार्मिकाध्यात्मिकेन
विश्वासेन
इयं
अस्मिन्
विश्वे
एव
पुण्यतमा
इति
ख्याता
।
एतादृशी
नदी
मानवानां
दुराशायाः
निर्लक्षस्य
च
कारणेन
तन्नाम
नगरीकरणेन
नदीतीरे
अत्यधिकयन्त्रागाराणां
स्थापनेन
च
गङ्गायाः
जलं
मलिनं
सञ्जातम्
।
एतस्य
जलस्य
पानेन
स्नानेन
वा
मानवाः
रोगबाधिताः
भवन्ति
एव
।
अस्मिन्
जले
कालरा
डिसेण्ट्री
इत्यादिरोगोत्पादकाः
अंशाः
सन्तीति
भारतीयविज्ञानिनः
धार्मिकनायकाः
च
मिलित्वा
संशोध्य
जनान्
प्रबोधितवन्तः
।
पुनः
च
अस्मिन्
जले
अन्यनदीनाम्
अपेक्षया
अधिकः
आम्लजनकः
अस्ति
यः
मानवशरीरास्य
अनुकूलकरः
न
।
अनेन
जलपानेन
मानवः
ज्वरबाधितः
भवति
इति
।
अतः
मानवः
गङ्गाजलं
पुण्यभावनया
आबहोः
कालत्
तीर्थम्
इव
किञ्चिदेव
पिबन्
जीवति
।
भारतीयसर्वकारेण
गङ्गायाः
पुनः
शुद्धीकरणार्थं
कोट्याधिकं
धनं
व्ययितम्
।
सा
परियोजना
इदानीमपि
चलन्ती
अस्ति
।
किन्तु
यावत्
वयम्
आधुनिकाः
नागरिकाः
मानवाः
जागरिताः
न
भवेम
तावत्
समस्या
भवति
एव
।
गङ्गनदीतीरप्रदेशे
विद्यमानानां
यन्त्रागाराणां
स्वामिनः
अशुद्धजलं
शुद्धीकृत्य
त्यजेयुः
।
सार्वजनिकाः
व्यर्थवस्तूनि
नद्यां
न
प्रक्षिपेयुः
।
नगरीकरणानाम्
अथवा
अन्यव्याजेन
अरण्यनाशः
न
सहनीयः
।
एतेषां
रक्षणार्थं
प्रशासनेन
नियमाः
करणीयाः
अनुष्ठाने
च
गभीरक्रमः
पालनीयः
भारतसर्वकारेण
।
एवं
चेत्
अस्माकं
परमपावनी
गङ्गा
पुण्यनदी
रूपेण
तिष्ठेत्
।
तुङ्गतरङ्गे
गङ्गे
।
वन्दे
गङ्गामातरम्
।
No comments:
Post a Comment